Jai Sri Hari 🙏🌹

Wish you Happy Sadhana and Good luck for successful completion of this journey. Hope this blog is of some help to all of you in your Sadhana. This is in continuation of Part 1, here I have covered the mantras for day 7 to day 10. Kindly, make the best use of it. If it helps atleast one person in doing Sadhana, I will feel happy for that my effort is helpful to some.😊 Here, is the link to Part 1. And Part 3.

Day 7

1.    ॐ श्रीमात्रे नमः

       ॥ oṃ śrīmātre namaḥ॥ 

2.    ॐ आं ह्रीं श्रीं क्लीं ब्लूं सौं रं वं श्रीं ।      

       ॐ श्रीं ह्रीं श्रीं नमः ।

       उपैतु मां देवसखः कीर्तिश्च मणिना सह ।

       प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ॥

       नमो श्रीं ह्रीं श्रीं ॐ ।

       ॐ आं ह्रीं श्रीं क्लीं ब्लूं सौं रं वं श्रीं ॐ ।।

oṃ āṃ hrīṃ śrīṃ klīṃ blūṃ sauṃ raṃ vaṃ śrīṃ ।

oṃ śrīṃ hrīṃ śrīṃ namaḥ ।

upaitu māṃ devasakhaḥ kīrtiśca maṇinā saha । 

prādurbhūto’smi rāṣṭre’smin kīrtimṛddhiṃ dadātu me ।।

namo śrīṃ hrīṃ śrīṃ oṃ ।

oṃ āṃ hrīṃ śrīṃ klīṃ blūṃ sauṃ raṃ vaṃ śrīṃ oṃ ।।

Meaning:

With thy grace, O Mother! I’m living in a blessed country. May Kubera (the guardian lord of wealth) and Kirti (fame) come to me. May the Gods bestow upon me fame and prosperity.

3. Sri Suktam

Day 8

1.    ॐ श्रीमात्रे नमः

       ॥ oṃ śrīmātre namaḥ॥ 

2.   ॐ आं ह्रीं श्रीं क्लीं ब्लूं सौं रं वं श्रीं ।      

       ॐ श्रीं ह्रीं श्रीं नमः ।

       क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् ।

       अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात् ॥

       नमो श्रीं ह्रीं श्रीं ॐ ।

       ॐ आं ह्रीं श्रीं क्लीं ब्लूं सौं रं वं श्रीं ॐ ।।

oṃ āṃ hrīṃ śrīṃ klīṃ blūṃ sauṃ raṃ vaṃ śrīṃ ।

oṃ śrīṃ hrīṃ śrīṃ namaḥ ।

kṣutpipāsāmalāṃ jyeṣṭhāmalakṣmīṃ nāśayāmyaham । 

abhūtimasamṛddhiṃ ca sarvāṃ nirṇuda me gṛhāt  ।।

namo śrīṃ hrīṃ śrīṃ oṃ ।

oṃ āṃ hrīṃ śrīṃ klīṃ blūṃ sauṃ raṃ vaṃ śrīṃ oṃ ।।

Meaning :

With thy grace and my efforts, I shall ward off inauspiciousness and distressing poverty as hunger, thirst and the like. O Lakshmi! Dispel from my home every misfortune and insufficiency.

3. Sri Suktam

Day 9

1.    ॐ श्रीमात्रे नमः

       ॥ oṃ śrīmātre namaḥ॥ 

2.    ॐ आं ह्रीं श्रीं क्लीं ब्लूं सौं रं वं श्रीं ।      

       ॐ श्रीं ह्रीं श्रीं नमः ।

       गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ।

       ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ॥

       नमो श्रीं ह्रीं श्रीं ॐ ।

       ॐ आं ह्रीं श्रीं क्लीं ब्लूं सौं रं वं श्रीं ॐ ।।

oṃ āṃ hrīṃ śrīṃ klīṃ blūṃ sauṃ raṃ vaṃ śrīṃ ।

oṃ śrīṃ hrīṃ śrīṃ namaḥ ।

gandhadvārāṃ durādharṣāṃ nityapuṣṭāṃ karīṣiṇīm । 

īśvarīṃ sarvabhūtānāṃ tāmihopahvaye śriyam ।।

namo śrīṃ hrīṃ śrīṃ oṃ ।

oṃ āṃ hrīṃ śrīṃ klīṃ blūṃ sauṃ raṃ vaṃ śrīṃ oṃ ।।

Meaning :

I invoke Sri, Mother Divine who’s the supreme controller of all beings, who can be perceived through heady fragrance, who is beyond defeat and threat, who is ever virtuous and abundant.

3. Sri Suktam

Day 10

1.    ॐ श्रीमात्रे नमः

       ॥ oṃ śrīmātre namaḥ॥ 

2.    ॐ आं ह्रीं श्रीं क्लीं ब्लूं सौं रं वं श्रीं ।      

       ॐ श्रीं ह्रीं श्रीं नमः ।

       मनसः काममाकूतिं वाचः सत्यमशीमहि ।

       पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः॥

       नमो श्रीं ह्रीं श्रीं ॐ ।

       ॐ आं ह्रीं श्रीं क्लीं ब्लूं सौं रं वं श्रीं ॐ ।।

oṃ āṃ hrīṃ śrīṃ klīṃ blūṃ sauṃ raṃ vaṃ śrīṃ ।

oṃ śrīṃ hrīṃ śrīṃ namaḥ ।

manasaḥ kāmamākūtiṃ vācaḥ satyamaśīmahi । 

paśūnāṃ rūpamannasya mayi śrīḥ śrayatāṃ yaśaḥ ।।

namo śrīṃ hrīṃ śrīṃ oṃ ।

oṃ āṃ hrīṃ śrīṃ klīṃ blūṃ sauṃ raṃ vaṃ śrīṃ oṃ ।।

Meaning :

O Mother Divine, Goddess of prosperity, May we enjoy the fulfilment of our noble desires, may we be blessed with the veracity of speech, wealth and abundant foodgrains. May prosperity and fame reside in thy devotee. 

3. Sri Suktam 

ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् ।

चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१॥

Hirannya-Varnnaam Harinniim Suvarnna-Rajata-Srajaam |

Candraam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha ||1||

तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।

यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥२॥

Taam Ma Aavaha Jaatavedo Lakssmiim-Anapagaaminiim |

Yasyaam Hirannyam Vindeyam Gaam-Ashvam Purussaan-Aham ||2||

अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् ।

श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् ॥३॥

Ashva-Puurvaam Ratha-Madhyaam Hastinaada-Prabodhiniim |

Shriyam Deviim-Upahvaye Shriirmaa Devii Jussataam ||3||

कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् ।

पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥४॥

Kaam So-Smitaam Hirannya-Praakaaraam-Aardraam Jvalantiim Trptaam Tarpayantiim |

Padme Sthitaam Padma-Varnnaam Taam-Iho[a-u]pahvaye Shriyam ||4||

चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् ।

तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ॥५॥

Candraam Prabhaasaam Yashasaa Jvalantiim Shriyam Loke Deva-Jussttaam-Udaaraam |

Taam Padminiim-Iim Sharannam-Aham Prapadye-[A]lakssmiir-Me Nashyataam Tvaam Vrnne ||5||

आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः ।

तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ॥६॥

Aaditya-Varnne Tapaso[a-A]dhi-Jaato Vanaspatis-Tava Vrksso[ah-A]tha Bilvah |

Tasya Phalaani Tapasaa-Nudantu Maaya-Antaraayaashca Baahyaa Alakssmiih ||6||

उपैतु मां देवसखः कीर्तिश्च मणिना सह ।

प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ॥७॥

Upaitu Maam Deva-Sakhah Kiirtish-Ca Manninaa Saha |

Praadurbhuuto[ah-A]smi Raassttre-[A]smin Kiirtim-Rddhim Dadaatu Me ||7||

क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् ।

अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात् ॥८॥

Kssut-Pipaasaa-Malaam Jyesstthaam-Alakssmiim Naashayaamy-Aham |

Abhuutim-Asamrddhim Ca Sarvaam Nirnnuda Me Grhaat ||8||

गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ।

ईश्वरींग् सर्वभूतानां तामिहोपह्वये श्रियम् ॥९॥

Gandha-Dvaaraam Duraadharssaam Nitya-Pussttaam Kariissinniim |

Iishvariing Sarva-Bhuutaanaam Taam-Iho[a-u]pahvaye Shriyam ||9||

मनसः काममाकूतिं वाचः सत्यमशीमहि ।

पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ॥१०॥

Manasah Kaamam-Aakuutim Vaacah Satyam-Ashiimahi |

Pashuunaam Ruupam-Annasya Mayi Shriih Shrayataam Yashah ||10||

कर्दमेन प्रजाभूता मयि सम्भव कर्दम ।

श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥११॥

Kardamena Prajaa-Bhuutaa Mayi Sambhava Kardama |

Shriyam Vaasaya Me Kule Maataram Padma-Maaliniim ||11||

आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे ।

नि च देवीं मातरं श्रियं वासय मे कुले ॥१२॥

Aapah Srjantu Snigdhaani Cikliita Vasa Me Grhe |

Ni Ca Deviim Maataram Shriyam Vaasaya Me Kule ||12||

आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् ।

चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१३॥

Aardraam Pusskarinniim Pussttim Pinggalaam Padma-Maaliniim |

Candraam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha ||13||

आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम् ।

सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१४॥

Aardraam Yah Karinniim Yassttim Suvarnnaam Hema-Maaliniim |

Suuryaam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha ||14||

तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।

यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पुरुषानहम् ॥१५॥

Taam Ma Aavaha Jaatavedo Lakssmiim-Anapagaaminiim |

Yasyaam Hirannyam Prabhuutam Gaavo Daasyo-[A]shvaan Vindeyam Purussaan-Aham ||15||

यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् ।

सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत् ॥१६॥

Yah Shucih Prayato Bhuutvaa Juhu-Yaad-Aajyam-Anvaham |

Suuktam Pan.cadasharcam Ca Shriikaamah Satatam Japet ||16||

I will post Part 3 tomorrow, kindly check for your reference. Happy Sadhana!!! And link to Part 1 is here. And Part 3.

Jai Sri Hari 🙏

Love,

Neelam Om